Declension table of ?ramamāṇa

Deva

NeuterSingularDualPlural
Nominativeramamāṇam ramamāṇe ramamāṇāni
Vocativeramamāṇa ramamāṇe ramamāṇāni
Accusativeramamāṇam ramamāṇe ramamāṇāni
Instrumentalramamāṇena ramamāṇābhyām ramamāṇaiḥ
Dativeramamāṇāya ramamāṇābhyām ramamāṇebhyaḥ
Ablativeramamāṇāt ramamāṇābhyām ramamāṇebhyaḥ
Genitiveramamāṇasya ramamāṇayoḥ ramamāṇānām
Locativeramamāṇe ramamāṇayoḥ ramamāṇeṣu

Compound ramamāṇa -

Adverb -ramamāṇam -ramamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria