Declension table of ?ratavatī

Deva

FeminineSingularDualPlural
Nominativeratavatī ratavatyau ratavatyaḥ
Vocativeratavati ratavatyau ratavatyaḥ
Accusativeratavatīm ratavatyau ratavatīḥ
Instrumentalratavatyā ratavatībhyām ratavatībhiḥ
Dativeratavatyai ratavatībhyām ratavatībhyaḥ
Ablativeratavatyāḥ ratavatībhyām ratavatībhyaḥ
Genitiveratavatyāḥ ratavatyoḥ ratavatīnām
Locativeratavatyām ratavatyoḥ ratavatīṣu

Compound ratavati - ratavatī -

Adverb -ratavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria