Declension table of ?riraṃsantī

Deva

FeminineSingularDualPlural
Nominativeriraṃsantī riraṃsantyau riraṃsantyaḥ
Vocativeriraṃsanti riraṃsantyau riraṃsantyaḥ
Accusativeriraṃsantīm riraṃsantyau riraṃsantīḥ
Instrumentalriraṃsantyā riraṃsantībhyām riraṃsantībhiḥ
Dativeriraṃsantyai riraṃsantībhyām riraṃsantībhyaḥ
Ablativeriraṃsantyāḥ riraṃsantībhyām riraṃsantībhyaḥ
Genitiveriraṃsantyāḥ riraṃsantyoḥ riraṃsantīnām
Locativeriraṃsantyām riraṃsantyoḥ riraṃsantīṣu

Compound riraṃsanti - riraṃsantī -

Adverb -riraṃsanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria