Declension table of ?rāmayiṣyat

Deva

NeuterSingularDualPlural
Nominativerāmayiṣyat rāmayiṣyantī rāmayiṣyatī rāmayiṣyanti
Vocativerāmayiṣyat rāmayiṣyantī rāmayiṣyatī rāmayiṣyanti
Accusativerāmayiṣyat rāmayiṣyantī rāmayiṣyatī rāmayiṣyanti
Instrumentalrāmayiṣyatā rāmayiṣyadbhyām rāmayiṣyadbhiḥ
Dativerāmayiṣyate rāmayiṣyadbhyām rāmayiṣyadbhyaḥ
Ablativerāmayiṣyataḥ rāmayiṣyadbhyām rāmayiṣyadbhyaḥ
Genitiverāmayiṣyataḥ rāmayiṣyatoḥ rāmayiṣyatām
Locativerāmayiṣyati rāmayiṣyatoḥ rāmayiṣyatsu

Adverb -rāmayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria