Declension table of ?rāmayitavyā

Deva

FeminineSingularDualPlural
Nominativerāmayitavyā rāmayitavye rāmayitavyāḥ
Vocativerāmayitavye rāmayitavye rāmayitavyāḥ
Accusativerāmayitavyām rāmayitavye rāmayitavyāḥ
Instrumentalrāmayitavyayā rāmayitavyābhyām rāmayitavyābhiḥ
Dativerāmayitavyāyai rāmayitavyābhyām rāmayitavyābhyaḥ
Ablativerāmayitavyāyāḥ rāmayitavyābhyām rāmayitavyābhyaḥ
Genitiverāmayitavyāyāḥ rāmayitavyayoḥ rāmayitavyānām
Locativerāmayitavyāyām rāmayitavyayoḥ rāmayitavyāsu

Adverb -rāmayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria