Declension table of ?raṃsyantī

Deva

FeminineSingularDualPlural
Nominativeraṃsyantī raṃsyantyau raṃsyantyaḥ
Vocativeraṃsyanti raṃsyantyau raṃsyantyaḥ
Accusativeraṃsyantīm raṃsyantyau raṃsyantīḥ
Instrumentalraṃsyantyā raṃsyantībhyām raṃsyantībhiḥ
Dativeraṃsyantyai raṃsyantībhyām raṃsyantībhyaḥ
Ablativeraṃsyantyāḥ raṃsyantībhyām raṃsyantībhyaḥ
Genitiveraṃsyantyāḥ raṃsyantyoḥ raṃsyantīnām
Locativeraṃsyantyām raṃsyantyoḥ raṃsyantīṣu

Compound raṃsyanti - raṃsyantī -

Adverb -raṃsyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria