Declension table of ?riraṃsyamāna

Deva

MasculineSingularDualPlural
Nominativeriraṃsyamānaḥ riraṃsyamānau riraṃsyamānāḥ
Vocativeriraṃsyamāna riraṃsyamānau riraṃsyamānāḥ
Accusativeriraṃsyamānam riraṃsyamānau riraṃsyamānān
Instrumentalriraṃsyamānena riraṃsyamānābhyām riraṃsyamānaiḥ riraṃsyamānebhiḥ
Dativeriraṃsyamānāya riraṃsyamānābhyām riraṃsyamānebhyaḥ
Ablativeriraṃsyamānāt riraṃsyamānābhyām riraṃsyamānebhyaḥ
Genitiveriraṃsyamānasya riraṃsyamānayoḥ riraṃsyamānānām
Locativeriraṃsyamāne riraṃsyamānayoḥ riraṃsyamāneṣu

Compound riraṃsyamāna -

Adverb -riraṃsyamānam -riraṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria