Declension table of ?rāmyamāṇa

Deva

MasculineSingularDualPlural
Nominativerāmyamāṇaḥ rāmyamāṇau rāmyamāṇāḥ
Vocativerāmyamāṇa rāmyamāṇau rāmyamāṇāḥ
Accusativerāmyamāṇam rāmyamāṇau rāmyamāṇān
Instrumentalrāmyamāṇena rāmyamāṇābhyām rāmyamāṇaiḥ rāmyamāṇebhiḥ
Dativerāmyamāṇāya rāmyamāṇābhyām rāmyamāṇebhyaḥ
Ablativerāmyamāṇāt rāmyamāṇābhyām rāmyamāṇebhyaḥ
Genitiverāmyamāṇasya rāmyamāṇayoḥ rāmyamāṇānām
Locativerāmyamāṇe rāmyamāṇayoḥ rāmyamāṇeṣu

Compound rāmyamāṇa -

Adverb -rāmyamāṇam -rāmyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria