Declension table of ?remivas

Deva

NeuterSingularDualPlural
Nominativeremivat remuṣī remivāṃsi
Vocativeremivat remuṣī remivāṃsi
Accusativeremivat remuṣī remivāṃsi
Instrumentalremuṣā remivadbhyām remivadbhiḥ
Dativeremuṣe remivadbhyām remivadbhyaḥ
Ablativeremuṣaḥ remivadbhyām remivadbhyaḥ
Genitiveremuṣaḥ remuṣoḥ remuṣām
Locativeremuṣi remuṣoḥ remivatsu

Compound remivat -

Adverb -remivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria