Declension table of ?riraṃsamānā

Deva

FeminineSingularDualPlural
Nominativeriraṃsamānā riraṃsamāne riraṃsamānāḥ
Vocativeriraṃsamāne riraṃsamāne riraṃsamānāḥ
Accusativeriraṃsamānām riraṃsamāne riraṃsamānāḥ
Instrumentalriraṃsamānayā riraṃsamānābhyām riraṃsamānābhiḥ
Dativeriraṃsamānāyai riraṃsamānābhyām riraṃsamānābhyaḥ
Ablativeriraṃsamānāyāḥ riraṃsamānābhyām riraṃsamānābhyaḥ
Genitiveriraṃsamānāyāḥ riraṃsamānayoḥ riraṃsamānānām
Locativeriraṃsamānāyām riraṃsamānayoḥ riraṃsamānāsu

Adverb -riraṃsamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria