Declension table of ?riraṃsat

Deva

MasculineSingularDualPlural
Nominativeriraṃsan riraṃsantau riraṃsantaḥ
Vocativeriraṃsan riraṃsantau riraṃsantaḥ
Accusativeriraṃsantam riraṃsantau riraṃsataḥ
Instrumentalriraṃsatā riraṃsadbhyām riraṃsadbhiḥ
Dativeriraṃsate riraṃsadbhyām riraṃsadbhyaḥ
Ablativeriraṃsataḥ riraṃsadbhyām riraṃsadbhyaḥ
Genitiveriraṃsataḥ riraṃsatoḥ riraṃsatām
Locativeriraṃsati riraṃsatoḥ riraṃsatsu

Compound riraṃsat -

Adverb -riraṃsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria