Declension table of ?ramayantī

Deva

FeminineSingularDualPlural
Nominativeramayantī ramayantyau ramayantyaḥ
Vocativeramayanti ramayantyau ramayantyaḥ
Accusativeramayantīm ramayantyau ramayantīḥ
Instrumentalramayantyā ramayantībhyām ramayantībhiḥ
Dativeramayantyai ramayantībhyām ramayantībhyaḥ
Ablativeramayantyāḥ ramayantībhyām ramayantībhyaḥ
Genitiveramayantyāḥ ramayantyoḥ ramayantīnām
Locativeramayantyām ramayantyoḥ ramayantīṣu

Compound ramayanti - ramayantī -

Adverb -ramayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria