Declension table of ?remuṣī

Deva

FeminineSingularDualPlural
Nominativeremuṣī remuṣyau remuṣyaḥ
Vocativeremuṣi remuṣyau remuṣyaḥ
Accusativeremuṣīm remuṣyau remuṣīḥ
Instrumentalremuṣyā remuṣībhyām remuṣībhiḥ
Dativeremuṣyai remuṣībhyām remuṣībhyaḥ
Ablativeremuṣyāḥ remuṣībhyām remuṣībhyaḥ
Genitiveremuṣyāḥ remuṣyoḥ remuṣīṇām
Locativeremuṣyām remuṣyoḥ remuṣīṣu

Compound remuṣi - remuṣī -

Adverb -remuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria