Declension table of ?riraṃsitavyā

Deva

FeminineSingularDualPlural
Nominativeriraṃsitavyā riraṃsitavye riraṃsitavyāḥ
Vocativeriraṃsitavye riraṃsitavye riraṃsitavyāḥ
Accusativeriraṃsitavyām riraṃsitavye riraṃsitavyāḥ
Instrumentalriraṃsitavyayā riraṃsitavyābhyām riraṃsitavyābhiḥ
Dativeriraṃsitavyāyai riraṃsitavyābhyām riraṃsitavyābhyaḥ
Ablativeriraṃsitavyāyāḥ riraṃsitavyābhyām riraṃsitavyābhyaḥ
Genitiveriraṃsitavyāyāḥ riraṃsitavyayoḥ riraṃsitavyānām
Locativeriraṃsitavyāyām riraṃsitavyayoḥ riraṃsitavyāsu

Adverb -riraṃsitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria