Declension table of ?ramyamāṇā

Deva

FeminineSingularDualPlural
Nominativeramyamāṇā ramyamāṇe ramyamāṇāḥ
Vocativeramyamāṇe ramyamāṇe ramyamāṇāḥ
Accusativeramyamāṇām ramyamāṇe ramyamāṇāḥ
Instrumentalramyamāṇayā ramyamāṇābhyām ramyamāṇābhiḥ
Dativeramyamāṇāyai ramyamāṇābhyām ramyamāṇābhyaḥ
Ablativeramyamāṇāyāḥ ramyamāṇābhyām ramyamāṇābhyaḥ
Genitiveramyamāṇāyāḥ ramyamāṇayoḥ ramyamāṇānām
Locativeramyamāṇāyām ramyamāṇayoḥ ramyamāṇāsu

Adverb -ramyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria