Declension table of ?ramayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeramayiṣyamāṇaḥ ramayiṣyamāṇau ramayiṣyamāṇāḥ
Vocativeramayiṣyamāṇa ramayiṣyamāṇau ramayiṣyamāṇāḥ
Accusativeramayiṣyamāṇam ramayiṣyamāṇau ramayiṣyamāṇān
Instrumentalramayiṣyamāṇena ramayiṣyamāṇābhyām ramayiṣyamāṇaiḥ ramayiṣyamāṇebhiḥ
Dativeramayiṣyamāṇāya ramayiṣyamāṇābhyām ramayiṣyamāṇebhyaḥ
Ablativeramayiṣyamāṇāt ramayiṣyamāṇābhyām ramayiṣyamāṇebhyaḥ
Genitiveramayiṣyamāṇasya ramayiṣyamāṇayoḥ ramayiṣyamāṇānām
Locativeramayiṣyamāṇe ramayiṣyamāṇayoḥ ramayiṣyamāṇeṣu

Compound ramayiṣyamāṇa -

Adverb -ramayiṣyamāṇam -ramayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria