तिङन्तावली रम्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरमति रमतः रमन्ति
मध्यमरमसि रमथः रमथ
उत्तमरमामि रमावः रमामः


आत्मनेपदेएकद्विबहु
प्रथमरमते रमेते रमन्ते
मध्यमरमसे रमेथे रमध्वे
उत्तमरमे रमावहे रमामहे


कर्मणिएकद्विबहु
प्रथमरम्यते रम्येते रम्यन्ते
मध्यमरम्यसे रम्येथे रम्यध्वे
उत्तमरम्ये रम्यावहे रम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरमत् अरमताम् अरमन्
मध्यमअरमः अरमतम् अरमत
उत्तमअरमम् अरमाव अरमाम


आत्मनेपदेएकद्विबहु
प्रथमअरमत अरमेताम् अरमन्त
मध्यमअरमथाः अरमेथाम् अरमध्वम्
उत्तमअरमे अरमावहि अरमामहि


कर्मणिएकद्विबहु
प्रथमअरम्यत अरम्येताम् अरम्यन्त
मध्यमअरम्यथाः अरम्येथाम् अरम्यध्वम्
उत्तमअरम्ये अरम्यावहि अरम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरमेत् रमेताम् रमेयुः
मध्यमरमेः रमेतम् रमेत
उत्तमरमेयम् रमेव रमेम


आत्मनेपदेएकद्विबहु
प्रथमरमेत रमेयाताम् रमेरन्
मध्यमरमेथाः रमेयाथाम् रमेध्वम्
उत्तमरमेय रमेवहि रमेमहि


कर्मणिएकद्विबहु
प्रथमरम्येत रम्येयाताम् रम्येरन्
मध्यमरम्येथाः रम्येयाथाम् रम्येध्वम्
उत्तमरम्येय रम्येवहि रम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरमतु रमताम् रमन्तु
मध्यमरम रमतम् रमत
उत्तमरमाणि रमाव रमाम


आत्मनेपदेएकद्विबहु
प्रथमरमताम् रमेताम् रमन्ताम्
मध्यमरमस्व रमेथाम् रमध्वम्
उत्तमरमै रमावहै रमामहै


कर्मणिएकद्विबहु
प्रथमरम्यताम् रम्येताम् रम्यन्ताम्
मध्यमरम्यस्व रम्येथाम् रम्यध्वम्
उत्तमरम्यै रम्यावहै रम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरंस्यति रंस्यतः रंस्यन्ति
मध्यमरंस्यसि रंस्यथः रंस्यथ
उत्तमरंस्यामि रंस्यावः रंस्यामः


आत्मनेपदेएकद्विबहु
प्रथमरंस्यते रंस्येते रंस्यन्ते
मध्यमरंस्यसे रंस्येथे रंस्यध्वे
उत्तमरंस्ये रंस्यावहे रंस्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरन्ता रन्तारौ रन्तारः
मध्यमरन्तासि रन्तास्थः रन्तास्थ
उत्तमरन्तास्मि रन्तास्वः रन्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरराम रेमतुः रेमुः
मध्यमरेमिथ ररन्थ रेमथुः रेम
उत्तमरराम ररम रेमिव रेमिम


आत्मनेपदेएकद्विबहु
प्रथमरेमे रेमाते रेमिरे
मध्यमरेमिषे रेमाथे रेमिध्वे
उत्तमरेमे रेमिवहे रेमिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअरंसीत् अरंस्ताम् अरंसुः
मध्यमअरंसीः अरंस्तम् अरंस्त
उत्तमअरंसम् अरंस्व अरंस्म


आत्मनेपदेएकद्विबहु
प्रथमअरंस्त अरंसाताम् अरंसत
मध्यमअरंस्थाः अरंसाथाम् अरन्ध्वम्
उत्तमअरंसि अरंस्वहि अरंस्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरम्यात् रम्यास्ताम् रम्यासुः
मध्यमरम्याः रम्यास्तम् रम्यास्त
उत्तमरम्यासम् रम्यास्व रम्यास्म

कृदन्त

क्त
रत m. n. रता f.

क्तवतु
रतवत् m. n. रतवती f.

शतृ
रमत् m. n. रमन्ती f.

शानच्
रममाण m. n. रममाणा f.

शानच् कर्मणि
रम्यमाण m. n. रम्यमाणा f.

लुडादेश पर
रंस्यत् m. n. रंस्यन्ती f.

लुडादेश आत्म
रंस्यमान m. n. रंस्यमाना f.

तव्य
रन्तव्य m. n. रन्तव्या f.

यत्
रम्य m. n. रम्या f.

अनीयर्
रमणीय m. n. रमणीया f.

लिडादेश पर
रेमिवस् m. n. रेमुषी f.

लिडादेश आत्म
रेमाण m. n. रेमाणा f.

अव्यय

तुमुन्
रन्तुम्

क्त्वा
रमित्वा

क्त्वा
रत्वा

ल्यप्
॰रय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमरामयति रमयति रामयतः रमयतः रामयन्ति रमयन्ति
मध्यमरामयसि रमयसि रामयथः रमयथः रामयथ रमयथ
उत्तमरामयामि रमयामि रामयावः रमयावः रामयामः रमयामः


आत्मनेपदेएकद्विबहु
प्रथमरामयते रमयते रामयेते रमयेते रामयन्ते रमयन्ते
मध्यमरामयसे रमयसे रामयेथे रमयेथे रामयध्वे रमयध्वे
उत्तमरामये रमये रामयावहे रमयावहे रामयामहे रमयामहे


कर्मणिएकद्विबहु
प्रथमराम्यते रम्यते राम्येते रम्येते राम्यन्ते रम्यन्ते
मध्यमराम्यसे रम्यसे राम्येथे रम्येथे राम्यध्वे रम्यध्वे
उत्तमराम्ये रम्ये राम्यावहे रम्यावहे राम्यामहे रम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरामयत् अरमयत् अरामयताम् अरमयताम् अरामयन् अरमयन्
मध्यमअरामयः अरमयः अरामयतम् अरमयतम् अरामयत अरमयत
उत्तमअरामयम् अरमयम् अरामयाव अरमयाव अरामयाम अरमयाम


आत्मनेपदेएकद्विबहु
प्रथमअरामयत अरमयत अरामयेताम् अरमयेताम् अरामयन्त अरमयन्त
मध्यमअरामयथाः अरमयथाः अरामयेथाम् अरमयेथाम् अरामयध्वम् अरमयध्वम्
उत्तमअरामये अरमये अरामयावहि अरमयावहि अरामयामहि अरमयामहि


कर्मणिएकद्विबहु
प्रथमअराम्यत अरम्यत अराम्येताम् अरम्येताम् अराम्यन्त अरम्यन्त
मध्यमअराम्यथाः अरम्यथाः अराम्येथाम् अरम्येथाम् अराम्यध्वम् अरम्यध्वम्
उत्तमअराम्ये अरम्ये अराम्यावहि अरम्यावहि अराम्यामहि अरम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरामयेत् रमयेत् रामयेताम् रमयेताम् रामयेयुः रमयेयुः
मध्यमरामयेः रमयेः रामयेतम् रमयेतम् रामयेत रमयेत
उत्तमरामयेयम् रमयेयम् रामयेव रमयेव रामयेम रमयेम


आत्मनेपदेएकद्विबहु
प्रथमरामयेत रमयेत रामयेयाताम् रमयेयाताम् रामयेरन् रमयेरन्
मध्यमरामयेथाः रमयेथाः रामयेयाथाम् रमयेयाथाम् रामयेध्वम् रमयेध्वम्
उत्तमरामयेय रमयेय रामयेवहि रमयेवहि रामयेमहि रमयेमहि


कर्मणिएकद्विबहु
प्रथमराम्येत रम्येत राम्येयाताम् रम्येयाताम् राम्येरन् रम्येरन्
मध्यमराम्येथाः रम्येथाः राम्येयाथाम् रम्येयाथाम् राम्येध्वम् रम्येध्वम्
उत्तमराम्येय रम्येय राम्येवहि रम्येवहि राम्येमहि रम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरामयतु रमयतु रामयताम् रमयताम् रामयन्तु रमयन्तु
मध्यमरामय रमय रामयतम् रमयतम् रामयत रमयत
उत्तमरामयाणि रमयाणि रामयाव रमयाव रामयाम रमयाम


आत्मनेपदेएकद्विबहु
प्रथमरामयताम् रमयताम् रामयेताम् रमयेताम् रामयन्ताम् रमयन्ताम्
मध्यमरामयस्व रमयस्व रामयेथाम् रमयेथाम् रामयध्वम् रमयध्वम्
उत्तमरामयै रमयै रामयावहै रमयावहै रामयामहै रमयामहै


कर्मणिएकद्विबहु
प्रथमराम्यताम् रम्यताम् राम्येताम् रम्येताम् राम्यन्ताम् रम्यन्ताम्
मध्यमराम्यस्व रम्यस्व राम्येथाम् रम्येथाम् राम्यध्वम् रम्यध्वम्
उत्तमराम्यै रम्यै राम्यावहै रम्यावहै राम्यामहै रम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरामयिष्यति रमयिष्यति रामयिष्यतः रमयिष्यतः रामयिष्यन्ति रमयिष्यन्ति
मध्यमरामयिष्यसि रमयिष्यसि रामयिष्यथः रमयिष्यथः रामयिष्यथ रमयिष्यथ
उत्तमरामयिष्यामि रमयिष्यामि रामयिष्यावः रमयिष्यावः रामयिष्यामः रमयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरामयिष्यते रमयिष्यते रामयिष्येते रमयिष्येते रामयिष्यन्ते रमयिष्यन्ते
मध्यमरामयिष्यसे रमयिष्यसे रामयिष्येथे रमयिष्येथे रामयिष्यध्वे रमयिष्यध्वे
उत्तमरामयिष्ये रमयिष्ये रामयिष्यावहे रमयिष्यावहे रामयिष्यामहे रमयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरामयिता रमयिता रामयितारौ रमयितारौ रामयितारः रमयितारः
मध्यमरामयितासि रमयितासि रामयितास्थः रमयितास्थः रामयितास्थ रमयितास्थ
उत्तमरामयितास्मि रमयितास्मि रामयितास्वः रमयितास्वः रामयितास्मः रमयितास्मः

कृदन्त

क्त
रमित m. n. रमिता f.

क्त
रामित m. n. रामिता f.

क्तवतु
रामितवत् m. n. रामितवती f.

क्तवतु
रमितवत् m. n. रमितवती f.

शतृ
रमयत् m. n. रमयन्ती f.

शतृ
रामयत् m. n. रामयन्ती f.

शानच्
रामयमाण m. n. रामयमाणा f.

शानच्
रमयमाण m. n. रमयमाणा f.

शानच् कर्मणि
रम्यमाण m. n. रम्यमाणा f.

शानच् कर्मणि
राम्यमाण m. n. राम्यमाणा f.

लुडादेश पर
रामयिष्यत् m. n. रामयिष्यन्ती f.

लुडादेश पर
रमयिष्यत् m. n. रमयिष्यन्ती f.

लुडादेश आत्म
रमयिष्यमाण m. n. रमयिष्यमाणा f.

लुडादेश आत्म
रामयिष्यमाण m. n. रामयिष्यमाणा f.

यत्
राम्य m. n. राम्या f.

अनीयर्
रामणीय m. n. रामणीया f.

तव्य
रामयितव्य m. n. रामयितव्या f.

यत्
रम्य m. n. रम्या f.

अनीयर्
रमणीय m. n. रमणीया f.

तव्य
रमयितव्य m. n. रमयितव्या f.

अव्यय

तुमुन्
रामयितुम्

तुमुन्
रमयितुम्

क्त्वा
रामयित्वा

क्त्वा
रमयित्वा

ल्यप्
॰राम्य

ल्यप्
॰रम्य

लिट्
रामयाम्

लिट्
रमयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमरिरंसति रिरंसतः रिरंसन्ति
मध्यमरिरंससि रिरंसथः रिरंसथ
उत्तमरिरंसामि रिरंसावः रिरंसामः


आत्मनेपदेएकद्विबहु
प्रथमरिरंसते रिरंसेते रिरंसन्ते
मध्यमरिरंससे रिरंसेथे रिरंसध्वे
उत्तमरिरंसे रिरंसावहे रिरंसामहे


कर्मणिएकद्विबहु
प्रथमरिरंस्यते रिरंस्येते रिरंस्यन्ते
मध्यमरिरंस्यसे रिरंस्येथे रिरंस्यध्वे
उत्तमरिरंस्ये रिरंस्यावहे रिरंस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरिरंसत् अरिरंसताम् अरिरंसन्
मध्यमअरिरंसः अरिरंसतम् अरिरंसत
उत्तमअरिरंसम् अरिरंसाव अरिरंसाम


आत्मनेपदेएकद्विबहु
प्रथमअरिरंसत अरिरंसेताम् अरिरंसन्त
मध्यमअरिरंसथाः अरिरंसेथाम् अरिरंसध्वम्
उत्तमअरिरंसे अरिरंसावहि अरिरंसामहि


कर्मणिएकद्विबहु
प्रथमअरिरंस्यत अरिरंस्येताम् अरिरंस्यन्त
मध्यमअरिरंस्यथाः अरिरंस्येथाम् अरिरंस्यध्वम्
उत्तमअरिरंस्ये अरिरंस्यावहि अरिरंस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरिरंसेत् रिरंसेताम् रिरंसेयुः
मध्यमरिरंसेः रिरंसेतम् रिरंसेत
उत्तमरिरंसेयम् रिरंसेव रिरंसेम


आत्मनेपदेएकद्विबहु
प्रथमरिरंसेत रिरंसेयाताम् रिरंसेरन्
मध्यमरिरंसेथाः रिरंसेयाथाम् रिरंसेध्वम्
उत्तमरिरंसेय रिरंसेवहि रिरंसेमहि


कर्मणिएकद्विबहु
प्रथमरिरंस्येत रिरंस्येयाताम् रिरंस्येरन्
मध्यमरिरंस्येथाः रिरंस्येयाथाम् रिरंस्येध्वम्
उत्तमरिरंस्येय रिरंस्येवहि रिरंस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरिरंसतु रिरंसताम् रिरंसन्तु
मध्यमरिरंस रिरंसतम् रिरंसत
उत्तमरिरंसानि रिरंसाव रिरंसाम


आत्मनेपदेएकद्विबहु
प्रथमरिरंसताम् रिरंसेताम् रिरंसन्ताम्
मध्यमरिरंसस्व रिरंसेथाम् रिरंसध्वम्
उत्तमरिरंसै रिरंसावहै रिरंसामहै


कर्मणिएकद्विबहु
प्रथमरिरंस्यताम् रिरंस्येताम् रिरंस्यन्ताम्
मध्यमरिरंस्यस्व रिरंस्येथाम् रिरंस्यध्वम्
उत्तमरिरंस्यै रिरंस्यावहै रिरंस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरिरंस्यति रिरंस्यतः रिरंस्यन्ति
मध्यमरिरंस्यसि रिरंस्यथः रिरंस्यथ
उत्तमरिरंस्यामि रिरंस्यावः रिरंस्यामः


आत्मनेपदेएकद्विबहु
प्रथमरिरंस्यते रिरंस्येते रिरंस्यन्ते
मध्यमरिरंस्यसे रिरंस्येथे रिरंस्यध्वे
उत्तमरिरंस्ये रिरंस्यावहे रिरंस्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरिरंसिता रिरंसितारौ रिरंसितारः
मध्यमरिरंसितासि रिरंसितास्थः रिरंसितास्थ
उत्तमरिरंसितास्मि रिरंसितास्वः रिरंसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरिरिरंस रिरिरंसतुः रिरिरंसुः
मध्यमरिरिरंसिथ रिरिरंसथुः रिरिरंस
उत्तमरिरिरंस रिरिरंसिव रिरिरंसिम


आत्मनेपदेएकद्विबहु
प्रथमरिरिरंसे रिरिरंसाते रिरिरंसिरे
मध्यमरिरिरंसिषे रिरिरंसाथे रिरिरंसिध्वे
उत्तमरिरिरंसे रिरिरंसिवहे रिरिरंसिमहे

कृदन्त

क्त
रिरंसित m. n. रिरंसिता f.

क्तवतु
रिरंसितवत् m. n. रिरंसितवती f.

शतृ
रिरंसत् m. n. रिरंसन्ती f.

शानच्
रिरंसमान m. n. रिरंसमाना f.

शानच् कर्मणि
रिरंस्यमान m. n. रिरंस्यमाना f.

लुडादेश पर
रिरंस्यत् m. n. रिरंस्यन्ती f.

अनीयर्
रिरंसनीय m. n. रिरंसनीया f.

यत्
रिरंस्य m. n. रिरंस्या f.

तव्य
रिरंसितव्य m. n. रिरंसितव्या f.

लिडादेश पर
रिरिरंस्वस् m. n. रिरिरंसुषी f.

लिडादेश आत्म
रिरिरंसान m. n. रिरिरंसाना f.

अव्यय

तुमुन्
रिरंसितुम्

क्त्वा
रिरंसित्वा

ल्यप्
॰रिरंस्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria