Declension table of ?rāmaṇīyā

Deva

FeminineSingularDualPlural
Nominativerāmaṇīyā rāmaṇīye rāmaṇīyāḥ
Vocativerāmaṇīye rāmaṇīye rāmaṇīyāḥ
Accusativerāmaṇīyām rāmaṇīye rāmaṇīyāḥ
Instrumentalrāmaṇīyayā rāmaṇīyābhyām rāmaṇīyābhiḥ
Dativerāmaṇīyāyai rāmaṇīyābhyām rāmaṇīyābhyaḥ
Ablativerāmaṇīyāyāḥ rāmaṇīyābhyām rāmaṇīyābhyaḥ
Genitiverāmaṇīyāyāḥ rāmaṇīyayoḥ rāmaṇīyānām
Locativerāmaṇīyāyām rāmaṇīyayoḥ rāmaṇīyāsu

Adverb -rāmaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria