Declension table of ?riraṃsita

Deva

NeuterSingularDualPlural
Nominativeriraṃsitam riraṃsite riraṃsitāni
Vocativeriraṃsita riraṃsite riraṃsitāni
Accusativeriraṃsitam riraṃsite riraṃsitāni
Instrumentalriraṃsitena riraṃsitābhyām riraṃsitaiḥ
Dativeriraṃsitāya riraṃsitābhyām riraṃsitebhyaḥ
Ablativeriraṃsitāt riraṃsitābhyām riraṃsitebhyaḥ
Genitiveriraṃsitasya riraṃsitayoḥ riraṃsitānām
Locativeriraṃsite riraṃsitayoḥ riraṃsiteṣu

Compound riraṃsita -

Adverb -riraṃsitam -riraṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria