Declension table of ?rāmayiṣyat

Deva

MasculineSingularDualPlural
Nominativerāmayiṣyan rāmayiṣyantau rāmayiṣyantaḥ
Vocativerāmayiṣyan rāmayiṣyantau rāmayiṣyantaḥ
Accusativerāmayiṣyantam rāmayiṣyantau rāmayiṣyataḥ
Instrumentalrāmayiṣyatā rāmayiṣyadbhyām rāmayiṣyadbhiḥ
Dativerāmayiṣyate rāmayiṣyadbhyām rāmayiṣyadbhyaḥ
Ablativerāmayiṣyataḥ rāmayiṣyadbhyām rāmayiṣyadbhyaḥ
Genitiverāmayiṣyataḥ rāmayiṣyatoḥ rāmayiṣyatām
Locativerāmayiṣyati rāmayiṣyatoḥ rāmayiṣyatsu

Compound rāmayiṣyat -

Adverb -rāmayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria