Declension table of ?rāmitā

Deva

FeminineSingularDualPlural
Nominativerāmitā rāmite rāmitāḥ
Vocativerāmite rāmite rāmitāḥ
Accusativerāmitām rāmite rāmitāḥ
Instrumentalrāmitayā rāmitābhyām rāmitābhiḥ
Dativerāmitāyai rāmitābhyām rāmitābhyaḥ
Ablativerāmitāyāḥ rāmitābhyām rāmitābhyaḥ
Genitiverāmitāyāḥ rāmitayoḥ rāmitānām
Locativerāmitāyām rāmitayoḥ rāmitāsu

Adverb -rāmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria