Declension table of ?rāmayiṣyantī

Deva

FeminineSingularDualPlural
Nominativerāmayiṣyantī rāmayiṣyantyau rāmayiṣyantyaḥ
Vocativerāmayiṣyanti rāmayiṣyantyau rāmayiṣyantyaḥ
Accusativerāmayiṣyantīm rāmayiṣyantyau rāmayiṣyantīḥ
Instrumentalrāmayiṣyantyā rāmayiṣyantībhyām rāmayiṣyantībhiḥ
Dativerāmayiṣyantyai rāmayiṣyantībhyām rāmayiṣyantībhyaḥ
Ablativerāmayiṣyantyāḥ rāmayiṣyantībhyām rāmayiṣyantībhyaḥ
Genitiverāmayiṣyantyāḥ rāmayiṣyantyoḥ rāmayiṣyantīnām
Locativerāmayiṣyantyām rāmayiṣyantyoḥ rāmayiṣyantīṣu

Compound rāmayiṣyanti - rāmayiṣyantī -

Adverb -rāmayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria