Declension table of ?ramitavat

Deva

MasculineSingularDualPlural
Nominativeramitavān ramitavantau ramitavantaḥ
Vocativeramitavan ramitavantau ramitavantaḥ
Accusativeramitavantam ramitavantau ramitavataḥ
Instrumentalramitavatā ramitavadbhyām ramitavadbhiḥ
Dativeramitavate ramitavadbhyām ramitavadbhyaḥ
Ablativeramitavataḥ ramitavadbhyām ramitavadbhyaḥ
Genitiveramitavataḥ ramitavatoḥ ramitavatām
Locativeramitavati ramitavatoḥ ramitavatsu

Compound ramitavat -

Adverb -ramitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria