Declension table of ?rāmayantī

Deva

FeminineSingularDualPlural
Nominativerāmayantī rāmayantyau rāmayantyaḥ
Vocativerāmayanti rāmayantyau rāmayantyaḥ
Accusativerāmayantīm rāmayantyau rāmayantīḥ
Instrumentalrāmayantyā rāmayantībhyām rāmayantībhiḥ
Dativerāmayantyai rāmayantībhyām rāmayantībhyaḥ
Ablativerāmayantyāḥ rāmayantībhyām rāmayantībhyaḥ
Genitiverāmayantyāḥ rāmayantyoḥ rāmayantīnām
Locativerāmayantyām rāmayantyoḥ rāmayantīṣu

Compound rāmayanti - rāmayantī -

Adverb -rāmayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria