Declension table of ?riraṃsitā

Deva

FeminineSingularDualPlural
Nominativeriraṃsitā riraṃsite riraṃsitāḥ
Vocativeriraṃsite riraṃsite riraṃsitāḥ
Accusativeriraṃsitām riraṃsite riraṃsitāḥ
Instrumentalriraṃsitayā riraṃsitābhyām riraṃsitābhiḥ
Dativeriraṃsitāyai riraṃsitābhyām riraṃsitābhyaḥ
Ablativeriraṃsitāyāḥ riraṃsitābhyām riraṃsitābhyaḥ
Genitiveriraṃsitāyāḥ riraṃsitayoḥ riraṃsitānām
Locativeriraṃsitāyām riraṃsitayoḥ riraṃsitāsu

Adverb -riraṃsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria