Declension table of ?riraṃsya

Deva

NeuterSingularDualPlural
Nominativeriraṃsyam riraṃsye riraṃsyāni
Vocativeriraṃsya riraṃsye riraṃsyāni
Accusativeriraṃsyam riraṃsye riraṃsyāni
Instrumentalriraṃsyena riraṃsyābhyām riraṃsyaiḥ
Dativeriraṃsyāya riraṃsyābhyām riraṃsyebhyaḥ
Ablativeriraṃsyāt riraṃsyābhyām riraṃsyebhyaḥ
Genitiveriraṃsyasya riraṃsyayoḥ riraṃsyānām
Locativeriraṃsye riraṃsyayoḥ riraṃsyeṣu

Compound riraṃsya -

Adverb -riraṃsyam -riraṃsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria