Declension table of ?riraṃsitavatī

Deva

FeminineSingularDualPlural
Nominativeriraṃsitavatī riraṃsitavatyau riraṃsitavatyaḥ
Vocativeriraṃsitavati riraṃsitavatyau riraṃsitavatyaḥ
Accusativeriraṃsitavatīm riraṃsitavatyau riraṃsitavatīḥ
Instrumentalriraṃsitavatyā riraṃsitavatībhyām riraṃsitavatībhiḥ
Dativeriraṃsitavatyai riraṃsitavatībhyām riraṃsitavatībhyaḥ
Ablativeriraṃsitavatyāḥ riraṃsitavatībhyām riraṃsitavatībhyaḥ
Genitiveriraṃsitavatyāḥ riraṃsitavatyoḥ riraṃsitavatīnām
Locativeriraṃsitavatyām riraṃsitavatyoḥ riraṃsitavatīṣu

Compound riraṃsitavati - riraṃsitavatī -

Adverb -riraṃsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria