Declension table of ?riraṃsanīya

Deva

NeuterSingularDualPlural
Nominativeriraṃsanīyam riraṃsanīye riraṃsanīyāni
Vocativeriraṃsanīya riraṃsanīye riraṃsanīyāni
Accusativeriraṃsanīyam riraṃsanīye riraṃsanīyāni
Instrumentalriraṃsanīyena riraṃsanīyābhyām riraṃsanīyaiḥ
Dativeriraṃsanīyāya riraṃsanīyābhyām riraṃsanīyebhyaḥ
Ablativeriraṃsanīyāt riraṃsanīyābhyām riraṃsanīyebhyaḥ
Genitiveriraṃsanīyasya riraṃsanīyayoḥ riraṃsanīyānām
Locativeriraṃsanīye riraṃsanīyayoḥ riraṃsanīyeṣu

Compound riraṃsanīya -

Adverb -riraṃsanīyam -riraṃsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria