Declension table of ?ramayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeramayiṣyantī ramayiṣyantyau ramayiṣyantyaḥ
Vocativeramayiṣyanti ramayiṣyantyau ramayiṣyantyaḥ
Accusativeramayiṣyantīm ramayiṣyantyau ramayiṣyantīḥ
Instrumentalramayiṣyantyā ramayiṣyantībhyām ramayiṣyantībhiḥ
Dativeramayiṣyantyai ramayiṣyantībhyām ramayiṣyantībhyaḥ
Ablativeramayiṣyantyāḥ ramayiṣyantībhyām ramayiṣyantībhyaḥ
Genitiveramayiṣyantyāḥ ramayiṣyantyoḥ ramayiṣyantīnām
Locativeramayiṣyantyām ramayiṣyantyoḥ ramayiṣyantīṣu

Compound ramayiṣyanti - ramayiṣyantī -

Adverb -ramayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria