Declension table of ?ramayitavya

Deva

MasculineSingularDualPlural
Nominativeramayitavyaḥ ramayitavyau ramayitavyāḥ
Vocativeramayitavya ramayitavyau ramayitavyāḥ
Accusativeramayitavyam ramayitavyau ramayitavyān
Instrumentalramayitavyena ramayitavyābhyām ramayitavyaiḥ ramayitavyebhiḥ
Dativeramayitavyāya ramayitavyābhyām ramayitavyebhyaḥ
Ablativeramayitavyāt ramayitavyābhyām ramayitavyebhyaḥ
Genitiveramayitavyasya ramayitavyayoḥ ramayitavyānām
Locativeramayitavye ramayitavyayoḥ ramayitavyeṣu

Compound ramayitavya -

Adverb -ramayitavyam -ramayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria