Declension table of ?ramayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeramayiṣyamāṇam ramayiṣyamāṇe ramayiṣyamāṇāni
Vocativeramayiṣyamāṇa ramayiṣyamāṇe ramayiṣyamāṇāni
Accusativeramayiṣyamāṇam ramayiṣyamāṇe ramayiṣyamāṇāni
Instrumentalramayiṣyamāṇena ramayiṣyamāṇābhyām ramayiṣyamāṇaiḥ
Dativeramayiṣyamāṇāya ramayiṣyamāṇābhyām ramayiṣyamāṇebhyaḥ
Ablativeramayiṣyamāṇāt ramayiṣyamāṇābhyām ramayiṣyamāṇebhyaḥ
Genitiveramayiṣyamāṇasya ramayiṣyamāṇayoḥ ramayiṣyamāṇānām
Locativeramayiṣyamāṇe ramayiṣyamāṇayoḥ ramayiṣyamāṇeṣu

Compound ramayiṣyamāṇa -

Adverb -ramayiṣyamāṇam -ramayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria