Declension table of ?ramyamāṇa

Deva

NeuterSingularDualPlural
Nominativeramyamāṇam ramyamāṇe ramyamāṇāni
Vocativeramyamāṇa ramyamāṇe ramyamāṇāni
Accusativeramyamāṇam ramyamāṇe ramyamāṇāni
Instrumentalramyamāṇena ramyamāṇābhyām ramyamāṇaiḥ
Dativeramyamāṇāya ramyamāṇābhyām ramyamāṇebhyaḥ
Ablativeramyamāṇāt ramyamāṇābhyām ramyamāṇebhyaḥ
Genitiveramyamāṇasya ramyamāṇayoḥ ramyamāṇānām
Locativeramyamāṇe ramyamāṇayoḥ ramyamāṇeṣu

Compound ramyamāṇa -

Adverb -ramyamāṇam -ramyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria