Declension table of ?ramayitavya

Deva

NeuterSingularDualPlural
Nominativeramayitavyam ramayitavye ramayitavyāni
Vocativeramayitavya ramayitavye ramayitavyāni
Accusativeramayitavyam ramayitavye ramayitavyāni
Instrumentalramayitavyena ramayitavyābhyām ramayitavyaiḥ
Dativeramayitavyāya ramayitavyābhyām ramayitavyebhyaḥ
Ablativeramayitavyāt ramayitavyābhyām ramayitavyebhyaḥ
Genitiveramayitavyasya ramayitavyayoḥ ramayitavyānām
Locativeramayitavye ramayitavyayoḥ ramayitavyeṣu

Compound ramayitavya -

Adverb -ramayitavyam -ramayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria