Declension table of ?rāmitavat

Deva

MasculineSingularDualPlural
Nominativerāmitavān rāmitavantau rāmitavantaḥ
Vocativerāmitavan rāmitavantau rāmitavantaḥ
Accusativerāmitavantam rāmitavantau rāmitavataḥ
Instrumentalrāmitavatā rāmitavadbhyām rāmitavadbhiḥ
Dativerāmitavate rāmitavadbhyām rāmitavadbhyaḥ
Ablativerāmitavataḥ rāmitavadbhyām rāmitavadbhyaḥ
Genitiverāmitavataḥ rāmitavatoḥ rāmitavatām
Locativerāmitavati rāmitavatoḥ rāmitavatsu

Compound rāmitavat -

Adverb -rāmitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria