Declension table of ?ramayamāṇa

Deva

NeuterSingularDualPlural
Nominativeramayamāṇam ramayamāṇe ramayamāṇāni
Vocativeramayamāṇa ramayamāṇe ramayamāṇāni
Accusativeramayamāṇam ramayamāṇe ramayamāṇāni
Instrumentalramayamāṇena ramayamāṇābhyām ramayamāṇaiḥ
Dativeramayamāṇāya ramayamāṇābhyām ramayamāṇebhyaḥ
Ablativeramayamāṇāt ramayamāṇābhyām ramayamāṇebhyaḥ
Genitiveramayamāṇasya ramayamāṇayoḥ ramayamāṇānām
Locativeramayamāṇe ramayamāṇayoḥ ramayamāṇeṣu

Compound ramayamāṇa -

Adverb -ramayamāṇam -ramayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria