Declension table of ?rāmita

Deva

MasculineSingularDualPlural
Nominativerāmitaḥ rāmitau rāmitāḥ
Vocativerāmita rāmitau rāmitāḥ
Accusativerāmitam rāmitau rāmitān
Instrumentalrāmitena rāmitābhyām rāmitaiḥ rāmitebhiḥ
Dativerāmitāya rāmitābhyām rāmitebhyaḥ
Ablativerāmitāt rāmitābhyām rāmitebhyaḥ
Genitiverāmitasya rāmitayoḥ rāmitānām
Locativerāmite rāmitayoḥ rāmiteṣu

Compound rāmita -

Adverb -rāmitam -rāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria