Conjugation tables of prī

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstprīṇāmi prīṇīvaḥ prīṇīmaḥ
Secondprīṇāsi prīṇīthaḥ prīṇītha
Thirdprīṇāti prīṇītaḥ prīṇanti


MiddleSingularDualPlural
Firstprīṇe prīṇīvahe prīṇīmahe
Secondprīṇīṣe prīṇāthe prīṇīdhve
Thirdprīṇīte prīṇāte prīṇate


PassiveSingularDualPlural
Firstprīye prīyāvahe prīyāmahe
Secondprīyase prīyethe prīyadhve
Thirdprīyate prīyete prīyante


Imperfect

ActiveSingularDualPlural
Firstaprīṇām aprīṇīva aprīṇīma
Secondaprīṇāḥ aprīṇītam aprīṇīta
Thirdaprīṇāt aprīṇītām aprīṇan


MiddleSingularDualPlural
Firstaprīṇi aprīṇīvahi aprīṇīmahi
Secondaprīṇīthāḥ aprīṇāthām aprīṇīdhvam
Thirdaprīṇīta aprīṇātām aprīṇata


PassiveSingularDualPlural
Firstaprīye aprīyāvahi aprīyāmahi
Secondaprīyathāḥ aprīyethām aprīyadhvam
Thirdaprīyata aprīyetām aprīyanta


Optative

ActiveSingularDualPlural
Firstprīṇīyām prīṇīyāva prīṇīyāma
Secondprīṇīyāḥ prīṇīyātam prīṇīyāta
Thirdprīṇīyāt prīṇīyātām prīṇīyuḥ


MiddleSingularDualPlural
Firstprīṇīya prīṇīvahi prīṇīmahi
Secondprīṇīthāḥ prīṇīyāthām prīṇīdhvam
Thirdprīṇīta prīṇīyātām prīṇīran


PassiveSingularDualPlural
Firstprīyeya prīyevahi prīyemahi
Secondprīyethāḥ prīyeyāthām prīyedhvam
Thirdprīyeta prīyeyātām prīyeran


Imperative

ActiveSingularDualPlural
Firstprīṇāni prīṇāva prīṇāma
Secondprīṇīhi prīṇītam prīṇīta
Thirdprīṇātu prīṇītām prīṇantu


MiddleSingularDualPlural
Firstprīṇai prīṇāvahai prīṇāmahai
Secondprīṇīṣva prīṇāthām prīṇīdhvam
Thirdprīṇītām prīṇātām prīṇatām


PassiveSingularDualPlural
Firstprīyai prīyāvahai prīyāmahai
Secondprīyasva prīyethām prīyadhvam
Thirdprīyatām prīyetām prīyantām


Future

ActiveSingularDualPlural
Firstpreṣyāmi preṣyāvaḥ preṣyāmaḥ
Secondpreṣyasi preṣyathaḥ preṣyatha
Thirdpreṣyati preṣyataḥ preṣyanti


MiddleSingularDualPlural
Firstpreṣye preṣyāvahe preṣyāmahe
Secondpreṣyase preṣyethe preṣyadhve
Thirdpreṣyate preṣyete preṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpretāsmi pretāsvaḥ pretāsmaḥ
Secondpretāsi pretāsthaḥ pretāstha
Thirdpretā pretārau pretāraḥ


Perfect

ActiveSingularDualPlural
Firstpiprāya pipraya pipriyiva piprayiva pipriyima piprayima
Secondpipretha piprayitha pipriyathuḥ pipriya
Thirdpiprāya pipriyatuḥ pipriyuḥ


MiddleSingularDualPlural
Firstpipriye pipriyivahe pipriyimahe
Secondpipriyiṣe pipriyāthe pipriyidhve
Thirdpipriye pipriyāte pipriyire


Aorist

ActiveSingularDualPlural
Firstaprīyām aprīyāva aprīyāma
Secondaprīyāḥ aprīyātam aprīyāta
Thirdaprīyāt aprīyātām aprīyuḥ


Benedictive

ActiveSingularDualPlural
Firstprīyāsam prīyāsva prīyāsma
Secondprīyāḥ prīyāstam prīyāsta
Thirdprīyāt prīyāstām prīyāsuḥ

Participles

Past Passive Participle
prīta m. n. prītā f.

Past Active Participle
prītavat m. n. prītavatī f.

Present Active Participle
prīṇat m. n. prīṇatī f.

Present Middle Participle
prīṇāna m. n. prīṇānā f.

Present Passive Participle
prīyamāṇa m. n. prīyamāṇā f.

Future Active Participle
preṣyat m. n. preṣyantī f.

Future Middle Participle
preṣyamāṇa m. n. preṣyamāṇā f.

Future Passive Participle
pretavya m. n. pretavyā f.

Future Passive Participle
preya m. n. preyā f.

Future Passive Participle
prayaṇīya m. n. prayaṇīyā f.

Perfect Active Participle
piprīvas m. n. pipryuṣī f.

Perfect Middle Participle
pipryāṇa m. n. pipryāṇā f.

Indeclinable forms

Infinitive
pretum

Absolutive
prītvā

Absolutive
-prīya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstprīṇayāmi prīṇayāvaḥ prīṇayāmaḥ
Secondprīṇayasi prīṇayathaḥ prīṇayatha
Thirdprīṇayati prīṇayataḥ prīṇayanti


MiddleSingularDualPlural
Firstprīṇaye prīṇayāvahe prīṇayāmahe
Secondprīṇayase prīṇayethe prīṇayadhve
Thirdprīṇayate prīṇayete prīṇayante


PassiveSingularDualPlural
Firstprīṇye prīṇyāvahe prīṇyāmahe
Secondprīṇyase prīṇyethe prīṇyadhve
Thirdprīṇyate prīṇyete prīṇyante


Imperfect

ActiveSingularDualPlural
Firstaprīṇayam aprīṇayāva aprīṇayāma
Secondaprīṇayaḥ aprīṇayatam aprīṇayata
Thirdaprīṇayat aprīṇayatām aprīṇayan


MiddleSingularDualPlural
Firstaprīṇaye aprīṇayāvahi aprīṇayāmahi
Secondaprīṇayathāḥ aprīṇayethām aprīṇayadhvam
Thirdaprīṇayata aprīṇayetām aprīṇayanta


PassiveSingularDualPlural
Firstaprīṇye aprīṇyāvahi aprīṇyāmahi
Secondaprīṇyathāḥ aprīṇyethām aprīṇyadhvam
Thirdaprīṇyata aprīṇyetām aprīṇyanta


Optative

ActiveSingularDualPlural
Firstprīṇayeyam prīṇayeva prīṇayema
Secondprīṇayeḥ prīṇayetam prīṇayeta
Thirdprīṇayet prīṇayetām prīṇayeyuḥ


MiddleSingularDualPlural
Firstprīṇayeya prīṇayevahi prīṇayemahi
Secondprīṇayethāḥ prīṇayeyāthām prīṇayedhvam
Thirdprīṇayeta prīṇayeyātām prīṇayeran


PassiveSingularDualPlural
Firstprīṇyeya prīṇyevahi prīṇyemahi
Secondprīṇyethāḥ prīṇyeyāthām prīṇyedhvam
Thirdprīṇyeta prīṇyeyātām prīṇyeran


Imperative

ActiveSingularDualPlural
Firstprīṇayāni prīṇayāva prīṇayāma
Secondprīṇaya prīṇayatam prīṇayata
Thirdprīṇayatu prīṇayatām prīṇayantu


MiddleSingularDualPlural
Firstprīṇayai prīṇayāvahai prīṇayāmahai
Secondprīṇayasva prīṇayethām prīṇayadhvam
Thirdprīṇayatām prīṇayetām prīṇayantām


PassiveSingularDualPlural
Firstprīṇyai prīṇyāvahai prīṇyāmahai
Secondprīṇyasva prīṇyethām prīṇyadhvam
Thirdprīṇyatām prīṇyetām prīṇyantām


Future

ActiveSingularDualPlural
Firstprīṇayiṣyāmi prīṇayiṣyāvaḥ prīṇayiṣyāmaḥ
Secondprīṇayiṣyasi prīṇayiṣyathaḥ prīṇayiṣyatha
Thirdprīṇayiṣyati prīṇayiṣyataḥ prīṇayiṣyanti


MiddleSingularDualPlural
Firstprīṇayiṣye prīṇayiṣyāvahe prīṇayiṣyāmahe
Secondprīṇayiṣyase prīṇayiṣyethe prīṇayiṣyadhve
Thirdprīṇayiṣyate prīṇayiṣyete prīṇayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstprīṇayitāsmi prīṇayitāsvaḥ prīṇayitāsmaḥ
Secondprīṇayitāsi prīṇayitāsthaḥ prīṇayitāstha
Thirdprīṇayitā prīṇayitārau prīṇayitāraḥ

Participles

Past Passive Participle
prīṇita m. n. prīṇitā f.

Past Active Participle
prīṇitavat m. n. prīṇitavatī f.

Present Active Participle
prīṇayat m. n. prīṇayantī f.

Present Middle Participle
prīṇayamāna m. n. prīṇayamānā f.

Present Passive Participle
prīṇyamāna m. n. prīṇyamānā f.

Future Active Participle
prīṇayiṣyat m. n. prīṇayiṣyantī f.

Future Middle Participle
prīṇayiṣyamāṇa m. n. prīṇayiṣyamāṇā f.

Future Passive Participle
prīṇya m. n. prīṇyā f.

Future Passive Participle
prīṇanīya m. n. prīṇanīyā f.

Future Passive Participle
prīṇayitavya m. n. prīṇayitavyā f.

Indeclinable forms

Infinitive
prīṇayitum

Absolutive
prīṇayitvā

Absolutive
-prīṇya

Periphrastic Perfect
prīṇayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstpiprīṣāmi piprīṣāvaḥ piprīṣāmaḥ
Secondpiprīṣasi piprīṣathaḥ piprīṣatha
Thirdpiprīṣati piprīṣataḥ piprīṣanti


PassiveSingularDualPlural
Firstpiprīṣye piprīṣyāvahe piprīṣyāmahe
Secondpiprīṣyase piprīṣyethe piprīṣyadhve
Thirdpiprīṣyate piprīṣyete piprīṣyante


Imperfect

ActiveSingularDualPlural
Firstapiprīṣam apiprīṣāva apiprīṣāma
Secondapiprīṣaḥ apiprīṣatam apiprīṣata
Thirdapiprīṣat apiprīṣatām apiprīṣan


PassiveSingularDualPlural
Firstapiprīṣye apiprīṣyāvahi apiprīṣyāmahi
Secondapiprīṣyathāḥ apiprīṣyethām apiprīṣyadhvam
Thirdapiprīṣyata apiprīṣyetām apiprīṣyanta


Optative

ActiveSingularDualPlural
Firstpiprīṣeyam piprīṣeva piprīṣema
Secondpiprīṣeḥ piprīṣetam piprīṣeta
Thirdpiprīṣet piprīṣetām piprīṣeyuḥ


PassiveSingularDualPlural
Firstpiprīṣyeya piprīṣyevahi piprīṣyemahi
Secondpiprīṣyethāḥ piprīṣyeyāthām piprīṣyedhvam
Thirdpiprīṣyeta piprīṣyeyātām piprīṣyeran


Imperative

ActiveSingularDualPlural
Firstpiprīṣāṇi piprīṣāva piprīṣāma
Secondpiprīṣa piprīṣatam piprīṣata
Thirdpiprīṣatu piprīṣatām piprīṣantu


PassiveSingularDualPlural
Firstpiprīṣyai piprīṣyāvahai piprīṣyāmahai
Secondpiprīṣyasva piprīṣyethām piprīṣyadhvam
Thirdpiprīṣyatām piprīṣyetām piprīṣyantām


Future

ActiveSingularDualPlural
Firstpiprīṣyāmi piprīṣyāvaḥ piprīṣyāmaḥ
Secondpiprīṣyasi piprīṣyathaḥ piprīṣyatha
Thirdpiprīṣyati piprīṣyataḥ piprīṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstpiprīṣitāsmi piprīṣitāsvaḥ piprīṣitāsmaḥ
Secondpiprīṣitāsi piprīṣitāsthaḥ piprīṣitāstha
Thirdpiprīṣitā piprīṣitārau piprīṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstpipiprīṣa pipiprīṣiva pipiprīṣima
Secondpipiprīṣitha pipiprīṣathuḥ pipiprīṣa
Thirdpipiprīṣa pipiprīṣatuḥ pipiprīṣuḥ

Participles

Past Passive Participle
piprīṣita m. n. piprīṣitā f.

Past Active Participle
piprīṣitavat m. n. piprīṣitavatī f.

Present Active Participle
piprīṣat m. n. piprīṣantī f.

Present Passive Participle
piprīṣyamāṇa m. n. piprīṣyamāṇā f.

Future Active Participle
piprīṣyat m. n. piprīṣyantī f.

Future Passive Participle
piprīṣaṇīya m. n. piprīṣaṇīyā f.

Future Passive Participle
piprīṣya m. n. piprīṣyā f.

Future Passive Participle
piprīṣitavya m. n. piprīṣitavyā f.

Perfect Active Participle
pipiprīṣvas m. n. pipiprīṣuṣī f.

Indeclinable forms

Infinitive
piprīṣitum

Absolutive
piprīṣitvā

Absolutive
-piprīṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria