Declension table of ?prīṇayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeprīṇayiṣyamāṇam prīṇayiṣyamāṇe prīṇayiṣyamāṇāni
Vocativeprīṇayiṣyamāṇa prīṇayiṣyamāṇe prīṇayiṣyamāṇāni
Accusativeprīṇayiṣyamāṇam prīṇayiṣyamāṇe prīṇayiṣyamāṇāni
Instrumentalprīṇayiṣyamāṇena prīṇayiṣyamāṇābhyām prīṇayiṣyamāṇaiḥ
Dativeprīṇayiṣyamāṇāya prīṇayiṣyamāṇābhyām prīṇayiṣyamāṇebhyaḥ
Ablativeprīṇayiṣyamāṇāt prīṇayiṣyamāṇābhyām prīṇayiṣyamāṇebhyaḥ
Genitiveprīṇayiṣyamāṇasya prīṇayiṣyamāṇayoḥ prīṇayiṣyamāṇānām
Locativeprīṇayiṣyamāṇe prīṇayiṣyamāṇayoḥ prīṇayiṣyamāṇeṣu

Compound prīṇayiṣyamāṇa -

Adverb -prīṇayiṣyamāṇam -prīṇayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria