Declension table of piprīṣita

Deva

MasculineSingularDualPlural
Nominativepiprīṣitaḥ piprīṣitau piprīṣitāḥ
Vocativepiprīṣita piprīṣitau piprīṣitāḥ
Accusativepiprīṣitam piprīṣitau piprīṣitān
Instrumentalpiprīṣitena piprīṣitābhyām piprīṣitaiḥ
Dativepiprīṣitāya piprīṣitābhyām piprīṣitebhyaḥ
Ablativepiprīṣitāt piprīṣitābhyām piprīṣitebhyaḥ
Genitivepiprīṣitasya piprīṣitayoḥ piprīṣitānām
Locativepiprīṣite piprīṣitayoḥ piprīṣiteṣu

Compound piprīṣita -

Adverb -piprīṣitam -piprīṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria