Declension table of piprīṣitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | piprīṣitavyaḥ | piprīṣitavyau | piprīṣitavyāḥ |
Vocative | piprīṣitavya | piprīṣitavyau | piprīṣitavyāḥ |
Accusative | piprīṣitavyam | piprīṣitavyau | piprīṣitavyān |
Instrumental | piprīṣitavyena | piprīṣitavyābhyām | piprīṣitavyaiḥ |
Dative | piprīṣitavyāya | piprīṣitavyābhyām | piprīṣitavyebhyaḥ |
Ablative | piprīṣitavyāt | piprīṣitavyābhyām | piprīṣitavyebhyaḥ |
Genitive | piprīṣitavyasya | piprīṣitavyayoḥ | piprīṣitavyānām |
Locative | piprīṣitavye | piprīṣitavyayoḥ | piprīṣitavyeṣu |