Declension table of ?piprīṣantī

Deva

FeminineSingularDualPlural
Nominativepiprīṣantī piprīṣantyau piprīṣantyaḥ
Vocativepiprīṣanti piprīṣantyau piprīṣantyaḥ
Accusativepiprīṣantīm piprīṣantyau piprīṣantīḥ
Instrumentalpiprīṣantyā piprīṣantībhyām piprīṣantībhiḥ
Dativepiprīṣantyai piprīṣantībhyām piprīṣantībhyaḥ
Ablativepiprīṣantyāḥ piprīṣantībhyām piprīṣantībhyaḥ
Genitivepiprīṣantyāḥ piprīṣantyoḥ piprīṣantīnām
Locativepiprīṣantyām piprīṣantyoḥ piprīṣantīṣu

Compound piprīṣanti - piprīṣantī -

Adverb -piprīṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria