Declension table of piprīṣantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | piprīṣantī | piprīṣantyau | piprīṣantyaḥ |
Vocative | piprīṣanti | piprīṣantyau | piprīṣantyaḥ |
Accusative | piprīṣantīm | piprīṣantyau | piprīṣantīḥ |
Instrumental | piprīṣantyā | piprīṣantībhyām | piprīṣantībhiḥ |
Dative | piprīṣantyai | piprīṣantībhyām | piprīṣantībhyaḥ |
Ablative | piprīṣantyāḥ | piprīṣantībhyām | piprīṣantībhyaḥ |
Genitive | piprīṣantyāḥ | piprīṣantyoḥ | piprīṣantīnām |
Locative | piprīṣantyām | piprīṣantyoḥ | piprīṣantīṣu |