Declension table of ?piprīṣya

Deva

MasculineSingularDualPlural
Nominativepiprīṣyaḥ piprīṣyau piprīṣyāḥ
Vocativepiprīṣya piprīṣyau piprīṣyāḥ
Accusativepiprīṣyam piprīṣyau piprīṣyān
Instrumentalpiprīṣyeṇa piprīṣyābhyām piprīṣyaiḥ piprīṣyebhiḥ
Dativepiprīṣyāya piprīṣyābhyām piprīṣyebhyaḥ
Ablativepiprīṣyāt piprīṣyābhyām piprīṣyebhyaḥ
Genitivepiprīṣyasya piprīṣyayoḥ piprīṣyāṇām
Locativepiprīṣye piprīṣyayoḥ piprīṣyeṣu

Compound piprīṣya -

Adverb -piprīṣyam -piprīṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria