Declension table of prīṇitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prīṇitā | prīṇite | prīṇitāḥ |
Vocative | prīṇite | prīṇite | prīṇitāḥ |
Accusative | prīṇitām | prīṇite | prīṇitāḥ |
Instrumental | prīṇitayā | prīṇitābhyām | prīṇitābhiḥ |
Dative | prīṇitāyai | prīṇitābhyām | prīṇitābhyaḥ |
Ablative | prīṇitāyāḥ | prīṇitābhyām | prīṇitābhyaḥ |
Genitive | prīṇitāyāḥ | prīṇitayoḥ | prīṇitānām |
Locative | prīṇitāyām | prīṇitayoḥ | prīṇitāsu |