Declension table of prīṇayatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prīṇayan | prīṇayantau | prīṇayantaḥ |
Vocative | prīṇayan | prīṇayantau | prīṇayantaḥ |
Accusative | prīṇayantam | prīṇayantau | prīṇayataḥ |
Instrumental | prīṇayatā | prīṇayadbhyām | prīṇayadbhiḥ |
Dative | prīṇayate | prīṇayadbhyām | prīṇayadbhyaḥ |
Ablative | prīṇayataḥ | prīṇayadbhyām | prīṇayadbhyaḥ |
Genitive | prīṇayataḥ | prīṇayatoḥ | prīṇayatām |
Locative | prīṇayati | prīṇayatoḥ | prīṇayatsu |