Declension table of ?prītavat

Deva

MasculineSingularDualPlural
Nominativeprītavān prītavantau prītavantaḥ
Vocativeprītavan prītavantau prītavantaḥ
Accusativeprītavantam prītavantau prītavataḥ
Instrumentalprītavatā prītavadbhyām prītavadbhiḥ
Dativeprītavate prītavadbhyām prītavadbhyaḥ
Ablativeprītavataḥ prītavadbhyām prītavadbhyaḥ
Genitiveprītavataḥ prītavatoḥ prītavatām
Locativeprītavati prītavatoḥ prītavatsu

Compound prītavat -

Adverb -prītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria