Declension table of ?prīṇitavatī

Deva

FeminineSingularDualPlural
Nominativeprīṇitavatī prīṇitavatyau prīṇitavatyaḥ
Vocativeprīṇitavati prīṇitavatyau prīṇitavatyaḥ
Accusativeprīṇitavatīm prīṇitavatyau prīṇitavatīḥ
Instrumentalprīṇitavatyā prīṇitavatībhyām prīṇitavatībhiḥ
Dativeprīṇitavatyai prīṇitavatībhyām prīṇitavatībhyaḥ
Ablativeprīṇitavatyāḥ prīṇitavatībhyām prīṇitavatībhyaḥ
Genitiveprīṇitavatyāḥ prīṇitavatyoḥ prīṇitavatīnām
Locativeprīṇitavatyām prīṇitavatyoḥ prīṇitavatīṣu

Compound prīṇitavati - prīṇitavatī -

Adverb -prīṇitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria