Declension table of ?piprīṣitā

Deva

FeminineSingularDualPlural
Nominativepiprīṣitā piprīṣite piprīṣitāḥ
Vocativepiprīṣite piprīṣite piprīṣitāḥ
Accusativepiprīṣitām piprīṣite piprīṣitāḥ
Instrumentalpiprīṣitayā piprīṣitābhyām piprīṣitābhiḥ
Dativepiprīṣitāyai piprīṣitābhyām piprīṣitābhyaḥ
Ablativepiprīṣitāyāḥ piprīṣitābhyām piprīṣitābhyaḥ
Genitivepiprīṣitāyāḥ piprīṣitayoḥ piprīṣitānām
Locativepiprīṣitāyām piprīṣitayoḥ piprīṣitāsu

Adverb -piprīṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria