Declension table of piprīṣitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | piprīṣitā | piprīṣite | piprīṣitāḥ |
Vocative | piprīṣite | piprīṣite | piprīṣitāḥ |
Accusative | piprīṣitām | piprīṣite | piprīṣitāḥ |
Instrumental | piprīṣitayā | piprīṣitābhyām | piprīṣitābhiḥ |
Dative | piprīṣitāyai | piprīṣitābhyām | piprīṣitābhyaḥ |
Ablative | piprīṣitāyāḥ | piprīṣitābhyām | piprīṣitābhyaḥ |
Genitive | piprīṣitāyāḥ | piprīṣitayoḥ | piprīṣitānām |
Locative | piprīṣitāyām | piprīṣitayoḥ | piprīṣitāsu |