Declension table of ?prīṇayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeprīṇayiṣyamāṇaḥ prīṇayiṣyamāṇau prīṇayiṣyamāṇāḥ
Vocativeprīṇayiṣyamāṇa prīṇayiṣyamāṇau prīṇayiṣyamāṇāḥ
Accusativeprīṇayiṣyamāṇam prīṇayiṣyamāṇau prīṇayiṣyamāṇān
Instrumentalprīṇayiṣyamāṇena prīṇayiṣyamāṇābhyām prīṇayiṣyamāṇaiḥ prīṇayiṣyamāṇebhiḥ
Dativeprīṇayiṣyamāṇāya prīṇayiṣyamāṇābhyām prīṇayiṣyamāṇebhyaḥ
Ablativeprīṇayiṣyamāṇāt prīṇayiṣyamāṇābhyām prīṇayiṣyamāṇebhyaḥ
Genitiveprīṇayiṣyamāṇasya prīṇayiṣyamāṇayoḥ prīṇayiṣyamāṇānām
Locativeprīṇayiṣyamāṇe prīṇayiṣyamāṇayoḥ prīṇayiṣyamāṇeṣu

Compound prīṇayiṣyamāṇa -

Adverb -prīṇayiṣyamāṇam -prīṇayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria