Declension table of ?preṣyantī

Deva

FeminineSingularDualPlural
Nominativepreṣyantī preṣyantyau preṣyantyaḥ
Vocativepreṣyanti preṣyantyau preṣyantyaḥ
Accusativepreṣyantīm preṣyantyau preṣyantīḥ
Instrumentalpreṣyantyā preṣyantībhyām preṣyantībhiḥ
Dativepreṣyantyai preṣyantībhyām preṣyantībhyaḥ
Ablativepreṣyantyāḥ preṣyantībhyām preṣyantībhyaḥ
Genitivepreṣyantyāḥ preṣyantyoḥ preṣyantīnām
Locativepreṣyantyām preṣyantyoḥ preṣyantīṣu

Compound preṣyanti - preṣyantī -

Adverb -preṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria