Declension table of ?preṣyat

Deva

MasculineSingularDualPlural
Nominativepreṣyan preṣyantau preṣyantaḥ
Vocativepreṣyan preṣyantau preṣyantaḥ
Accusativepreṣyantam preṣyantau preṣyataḥ
Instrumentalpreṣyatā preṣyadbhyām preṣyadbhiḥ
Dativepreṣyate preṣyadbhyām preṣyadbhyaḥ
Ablativepreṣyataḥ preṣyadbhyām preṣyadbhyaḥ
Genitivepreṣyataḥ preṣyatoḥ preṣyatām
Locativepreṣyati preṣyatoḥ preṣyatsu

Compound preṣyat -

Adverb -preṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria